Lalitha Sahasranamam Pdf in Hindi / ललिता सहस्रनाम Pdf

नमस्कार मित्रों, इस पोस्ट में हम आपको Lalitha Sahasranamam Pdf in Hindi देने जा रहे हैं, आप नीचे की लिंक से Lalitha Sahasranamam in Hindi Pdf Download कर सकते हैं।       Lalitha Sahasranamam Pdf / ललिता सहस्रनाम पीडीएफ                          श्री ललिता सहस्रनाम स्तोत्र लिरिक्स संस्कृत        ॥ न्यासः ॥ अस्य श्रीललितासहस्रनामस्तोत्रमाला मन्त्रस्य । वशिन्यादिवाग्देवता ऋषयः । अनुष्टुप् छन्दः । श्रीललितापरमेश्वरी देवता । श्रीमद्वाग्भवकूटेति बीजम् । मध्यकूटेति शक्तिः । शक्तिकूटेति कीलकम् । श्रीललितामहात्रिपुरसुन्दरी-प्रसादसिद्धिद्वारा चिन्तितफलावाप्त्यर्थे जपे विनियोगः ।   ॥ ध्यानम् ॥ सिन्दूरारुण विग्रहां त्रिनयनां माणिक्यमौलि स्फुरत् तारा नायक शेखरां स्मितमुखी मापीन वक्षोरुहाम् । पाणिभ्यामलिपूर्ण रत्न चषकं रक्तोत्पलं बिभ्रतीं सौम्यां रत्न घटस्थ रक्तचरणां ध्यायेत् परामम्बिकाम् ॥   अरुणां करुणा तरङ्गिताक्षीं धृत पाशाङ्कुश …

Read more

error: Content is protected !!