Advertisements

Brihaspati Kavacham Pdf / बृहस्पति कवच पीडीएफ डाउनलोड

नमस्कार मित्रों, इस पोस्ट में हम आपको Brihaspati Kavacham Pdf देने जा रहे हैं, आप नीचे की लिंक से Brihaspati Kavacham Pdf Download कर सकते हैं और आप यहां से बृहस्पति स्तोत्र Pdf भी पढ़ सकते हैं।

Advertisements

 

 

 

Brihaspati Kavacham Pdf / बृहस्पति कवच पीडीएफ

 

 

 

बृहस्पति कवच पीडीऍफ़ डाउनलोड 

 

Advertisements
Brihaspati Kavacham Pdf
Brihaspati Kavacham Pdf
Advertisements

 

 

 

 

 

Brihaspati Kavach in Hindi 

 

 

 

श्रीगणेशाय नमः ।

अस्य श्रीबृहस्पतिकवचस्तोत्रमन्त्रस्य ईश्वर ऋषिः,

अनुष्टुप् छन्दः, गुरुर्देवता, गं बीजं, श्रीशक्तिः,

क्लीं कीलकं, गुरुप्रीत्यर्थं जपे विनियोगः ।

अभीष्टफलदं देवं सर्वज्ञं सुरपूजितम् ।

अक्षमालाधरं शान्तं प्रणमामि बृहस्पतिम् ॥ १॥

बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः ।

कर्णौ सुरगुरुः पातु नेत्रे मेऽभीष्टदायकः ॥ २॥

जिह्वां पातु सुराचार्यो नासां मे वेदपारगः ।

मुखं मे पातु सर्वज्ञो कण्ठं मे देवतागुरुः ॥ ३॥

भुजावाङ्गिरसः पातु करौ पातु शुभप्रदः ।

स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः ॥ ४॥

नाभिं देवगुरुः पातु मध्यं पातु सुखप्रदः ।

कटिं पातु जगद्वन्द्य ऊरू मे पातु वाक्पतिः ॥ ५॥

जानुजङ्घे सुराचार्यो पादौ विश्वात्मकस्तथा ।

अन्यानि यानि चाङ्गानि रक्षेन्मे सर्वतो गुरुः ॥ ६॥

इत्येतत्कवचं दिव्यं त्रिसन्ध्यं यः पठेन्नरः ।

सर्वान्कामानवाप्नोति सर्वत्र विजयी भवेत् ॥ ७॥

॥ इति श्रीब्रह्मयामलोक्तं बृहस्पतिकवचं सम्पूर्णम् ॥

 

मित्रों यह पोस्ट Brihaspati Kavacham Pdf आपको कैसी लगी, कमेंट बॉक्स में जरूर बतायें और इस तरह की पोस्ट के लिये इस ब्लॉग को सब्सक्राइब जरूर करें और इसे शेयर भी करें।

 

 

 

 

Leave a Comment

error: Content is protected !!